सुबन्तावली ?द्वादशगव

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशगवम् द्वादशगवे द्वादशगवानि
सम्बोधनम्द्वादशगव द्वादशगवे द्वादशगवानि
द्वितीयाद्वादशगवम् द्वादशगवे द्वादशगवानि
तृतीयाद्वादशगवेन द्वादशगवाभ्याम् द्वादशगवैः
चतुर्थीद्वादशगवाय द्वादशगवाभ्याम् द्वादशगवेभ्यः
पञ्चमीद्वादशगवात् द्वादशगवाभ्याम् द्वादशगवेभ्यः
षष्ठीद्वादशगवस्य द्वादशगवयोः द्वादशगवानाम्
सप्तमीद्वादशगवे द्वादशगवयोः द्वादशगवेषु

समास द्वादशगव

अव्यय ॰द्वादशगवम् ॰द्वादशगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria