सुबन्तावली ?द्वादशावर्त

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशावर्तः द्वादशावर्तौ द्वादशावर्ताः
सम्बोधनम्द्वादशावर्त द्वादशावर्तौ द्वादशावर्ताः
द्वितीयाद्वादशावर्तम् द्वादशावर्तौ द्वादशावर्तान्
तृतीयाद्वादशावर्तेन द्वादशावर्ताभ्याम् द्वादशावर्तैः द्वादशावर्तेभिः
चतुर्थीद्वादशावर्ताय द्वादशावर्ताभ्याम् द्वादशावर्तेभ्यः
पञ्चमीद्वादशावर्तात् द्वादशावर्ताभ्याम् द्वादशावर्तेभ्यः
षष्ठीद्वादशावर्तस्य द्वादशावर्तयोः द्वादशावर्तानाम्
सप्तमीद्वादशावर्ते द्वादशावर्तयोः द्वादशावर्तेषु

समास द्वादशावर्त

अव्यय ॰द्वादशावर्तम् ॰द्वादशावर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria