Declension table of dvādaśānta

Deva

MasculineSingularDualPlural
Nominativedvādaśāntaḥ dvādaśāntau dvādaśāntāḥ
Vocativedvādaśānta dvādaśāntau dvādaśāntāḥ
Accusativedvādaśāntam dvādaśāntau dvādaśāntān
Instrumentaldvādaśāntena dvādaśāntābhyām dvādaśāntaiḥ dvādaśāntebhiḥ
Dativedvādaśāntāya dvādaśāntābhyām dvādaśāntebhyaḥ
Ablativedvādaśāntāt dvādaśāntābhyām dvādaśāntebhyaḥ
Genitivedvādaśāntasya dvādaśāntayoḥ dvādaśāntānām
Locativedvādaśānte dvādaśāntayoḥ dvādaśānteṣu

Compound dvādaśānta -

Adverb -dvādaśāntam -dvādaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria