सुबन्तावली ?द्वादशाहप्रयोगवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाद्वादशाहप्रयोगवृत्तिः द्वादशाहप्रयोगवृत्ती द्वादशाहप्रयोगवृत्तयः
सम्बोधनम्द्वादशाहप्रयोगवृत्ते द्वादशाहप्रयोगवृत्ती द्वादशाहप्रयोगवृत्तयः
द्वितीयाद्वादशाहप्रयोगवृत्तिम् द्वादशाहप्रयोगवृत्ती द्वादशाहप्रयोगवृत्तीः
तृतीयाद्वादशाहप्रयोगवृत्त्या द्वादशाहप्रयोगवृत्तिभ्याम् द्वादशाहप्रयोगवृत्तिभिः
चतुर्थीद्वादशाहप्रयोगवृत्त्यै द्वादशाहप्रयोगवृत्तये द्वादशाहप्रयोगवृत्तिभ्याम् द्वादशाहप्रयोगवृत्तिभ्यः
पञ्चमीद्वादशाहप्रयोगवृत्त्याः द्वादशाहप्रयोगवृत्तेः द्वादशाहप्रयोगवृत्तिभ्याम् द्वादशाहप्रयोगवृत्तिभ्यः
षष्ठीद्वादशाहप्रयोगवृत्त्याः द्वादशाहप्रयोगवृत्तेः द्वादशाहप्रयोगवृत्त्योः द्वादशाहप्रयोगवृत्तीनाम्
सप्तमीद्वादशाहप्रयोगवृत्त्याम् द्वादशाहप्रयोगवृत्तौ द्वादशाहप्रयोगवृत्त्योः द्वादशाहप्रयोगवृत्तिषु

समास द्वादशाहप्रयोगवृत्ति

अव्यय ॰द्वादशाहप्रयोगवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria