सुबन्तावली ?द्वादशाहप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशाहप्रयोगः द्वादशाहप्रयोगौ द्वादशाहप्रयोगाः
सम्बोधनम्द्वादशाहप्रयोग द्वादशाहप्रयोगौ द्वादशाहप्रयोगाः
द्वितीयाद्वादशाहप्रयोगम् द्वादशाहप्रयोगौ द्वादशाहप्रयोगान्
तृतीयाद्वादशाहप्रयोगेण द्वादशाहप्रयोगाभ्याम् द्वादशाहप्रयोगैः द्वादशाहप्रयोगेभिः
चतुर्थीद्वादशाहप्रयोगाय द्वादशाहप्रयोगाभ्याम् द्वादशाहप्रयोगेभ्यः
पञ्चमीद्वादशाहप्रयोगात् द्वादशाहप्रयोगाभ्याम् द्वादशाहप्रयोगेभ्यः
षष्ठीद्वादशाहप्रयोगस्य द्वादशाहप्रयोगयोः द्वादशाहप्रयोगाणाम्
सप्तमीद्वादशाहप्रयोगे द्वादशाहप्रयोगयोः द्वादशाहप्रयोगेषु

समास द्वादशाहप्रयोग

अव्यय ॰द्वादशाहप्रयोगम् ॰द्वादशाहप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria