सुबन्तावली ?द्वादशाहमैत्रावरुणप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशाहमैत्रावरुणप्रयोगः द्वादशाहमैत्रावरुणप्रयोगौ द्वादशाहमैत्रावरुणप्रयोगाः
सम्बोधनम्द्वादशाहमैत्रावरुणप्रयोग द्वादशाहमैत्रावरुणप्रयोगौ द्वादशाहमैत्रावरुणप्रयोगाः
द्वितीयाद्वादशाहमैत्रावरुणप्रयोगम् द्वादशाहमैत्रावरुणप्रयोगौ द्वादशाहमैत्रावरुणप्रयोगान्
तृतीयाद्वादशाहमैत्रावरुणप्रयोगेण द्वादशाहमैत्रावरुणप्रयोगाभ्याम् द्वादशाहमैत्रावरुणप्रयोगैः द्वादशाहमैत्रावरुणप्रयोगेभिः
चतुर्थीद्वादशाहमैत्रावरुणप्रयोगाय द्वादशाहमैत्रावरुणप्रयोगाभ्याम् द्वादशाहमैत्रावरुणप्रयोगेभ्यः
पञ्चमीद्वादशाहमैत्रावरुणप्रयोगात् द्वादशाहमैत्रावरुणप्रयोगाभ्याम् द्वादशाहमैत्रावरुणप्रयोगेभ्यः
षष्ठीद्वादशाहमैत्रावरुणप्रयोगस्य द्वादशाहमैत्रावरुणप्रयोगयोः द्वादशाहमैत्रावरुणप्रयोगाणाम्
सप्तमीद्वादशाहमैत्रावरुणप्रयोगे द्वादशाहमैत्रावरुणप्रयोगयोः द्वादशाहमैत्रावरुणप्रयोगेषु

समास द्वादशाहमैत्रावरुणप्रयोग

अव्यय ॰द्वादशाहमैत्रावरुणप्रयोगम् ॰द्वादशाहमैत्रावरुणप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria