Declension table of dvādaśāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvādaśāhaḥ | dvādaśāhau | dvādaśāhāḥ |
Vocative | dvādaśāha | dvādaśāhau | dvādaśāhāḥ |
Accusative | dvādaśāham | dvādaśāhau | dvādaśāhān |
Instrumental | dvādaśāhena | dvādaśāhābhyām | dvādaśāhaiḥ dvādaśāhebhiḥ |
Dative | dvādaśāhāya | dvādaśāhābhyām | dvādaśāhebhyaḥ |
Ablative | dvādaśāhāt | dvādaśāhābhyām | dvādaśāhebhyaḥ |
Genitive | dvādaśāhasya | dvādaśāhayoḥ | dvādaśāhānām |
Locative | dvādaśāhe | dvādaśāhayoḥ | dvādaśāheṣu |