सुबन्तावली ?द्वादशाङ्गुलसारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वादशाङ्गुलसारिणी द्वादशाङ्गुलसारिण्यौ द्वादशाङ्गुलसारिण्यः
सम्बोधनम्द्वादशाङ्गुलसारिणि द्वादशाङ्गुलसारिण्यौ द्वादशाङ्गुलसारिण्यः
द्वितीयाद्वादशाङ्गुलसारिणीम् द्वादशाङ्गुलसारिण्यौ द्वादशाङ्गुलसारिणीः
तृतीयाद्वादशाङ्गुलसारिण्या द्वादशाङ्गुलसारिणीभ्याम् द्वादशाङ्गुलसारिणीभिः
चतुर्थीद्वादशाङ्गुलसारिण्यै द्वादशाङ्गुलसारिणीभ्याम् द्वादशाङ्गुलसारिणीभ्यः
पञ्चमीद्वादशाङ्गुलसारिण्याः द्वादशाङ्गुलसारिणीभ्याम् द्वादशाङ्गुलसारिणीभ्यः
षष्ठीद्वादशाङ्गुलसारिण्याः द्वादशाङ्गुलसारिण्योः द्वादशाङ्गुलसारिणीनाम्
सप्तमीद्वादशाङ्गुलसारिण्याम् द्वादशाङ्गुलसारिण्योः द्वादशाङ्गुलसारिणीषु

समास द्वादशाङ्गुलसारिणि द्वादशाङ्गुलसारिणी

अव्यय ॰द्वादशाङ्गुलसारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria