सुबन्तावली ?द्वादशाङ्गुल

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशाङ्गुलः द्वादशाङ्गुलौ द्वादशाङ्गुलाः
सम्बोधनम्द्वादशाङ्गुल द्वादशाङ्गुलौ द्वादशाङ्गुलाः
द्वितीयाद्वादशाङ्गुलम् द्वादशाङ्गुलौ द्वादशाङ्गुलान्
तृतीयाद्वादशाङ्गुलेन द्वादशाङ्गुलाभ्याम् द्वादशाङ्गुलैः द्वादशाङ्गुलेभिः
चतुर्थीद्वादशाङ्गुलाय द्वादशाङ्गुलाभ्याम् द्वादशाङ्गुलेभ्यः
पञ्चमीद्वादशाङ्गुलात् द्वादशाङ्गुलाभ्याम् द्वादशाङ्गुलेभ्यः
षष्ठीद्वादशाङ्गुलस्य द्वादशाङ्गुलयोः द्वादशाङ्गुलानाम्
सप्तमीद्वादशाङ्गुले द्वादशाङ्गुलयोः द्वादशाङ्गुलेषु

समास द्वादशाङ्गुल

अव्यय ॰द्वादशाङ्गुलम् ॰द्वादशाङ्गुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria