सुबन्तावली ?द्वादशादित्यतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशादित्यतीर्थम् द्वादशादित्यतीर्थे द्वादशादित्यतीर्थानि
सम्बोधनम्द्वादशादित्यतीर्थ द्वादशादित्यतीर्थे द्वादशादित्यतीर्थानि
द्वितीयाद्वादशादित्यतीर्थम् द्वादशादित्यतीर्थे द्वादशादित्यतीर्थानि
तृतीयाद्वादशादित्यतीर्थेन द्वादशादित्यतीर्थाभ्याम् द्वादशादित्यतीर्थैः
चतुर्थीद्वादशादित्यतीर्थाय द्वादशादित्यतीर्थाभ्याम् द्वादशादित्यतीर्थेभ्यः
पञ्चमीद्वादशादित्यतीर्थात् द्वादशादित्यतीर्थाभ्याम् द्वादशादित्यतीर्थेभ्यः
षष्ठीद्वादशादित्यतीर्थस्य द्वादशादित्यतीर्थयोः द्वादशादित्यतीर्थानाम्
सप्तमीद्वादशादित्यतीर्थे द्वादशादित्यतीर्थयोः द्वादशादित्यतीर्थेषु

समास द्वादशादित्यतीर्थ

अव्यय ॰द्वादशादित्यतीर्थम् ॰द्वादशादित्यतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria