सुबन्तावली ?द्वादशाब्दानन्तरावलोकनविधि

Roma

पुमान्एकद्विबहु
प्रथमाद्वादशाब्दानन्तरावलोकनविधिः द्वादशाब्दानन्तरावलोकनविधी द्वादशाब्दानन्तरावलोकनविधयः
सम्बोधनम्द्वादशाब्दानन्तरावलोकनविधे द्वादशाब्दानन्तरावलोकनविधी द्वादशाब्दानन्तरावलोकनविधयः
द्वितीयाद्वादशाब्दानन्तरावलोकनविधिम् द्वादशाब्दानन्तरावलोकनविधी द्वादशाब्दानन्तरावलोकनविधीन्
तृतीयाद्वादशाब्दानन्तरावलोकनविधिना द्वादशाब्दानन्तरावलोकनविधिभ्याम् द्वादशाब्दानन्तरावलोकनविधिभिः
चतुर्थीद्वादशाब्दानन्तरावलोकनविधये द्वादशाब्दानन्तरावलोकनविधिभ्याम् द्वादशाब्दानन्तरावलोकनविधिभ्यः
पञ्चमीद्वादशाब्दानन्तरावलोकनविधेः द्वादशाब्दानन्तरावलोकनविधिभ्याम् द्वादशाब्दानन्तरावलोकनविधिभ्यः
षष्ठीद्वादशाब्दानन्तरावलोकनविधेः द्वादशाब्दानन्तरावलोकनविध्योः द्वादशाब्दानन्तरावलोकनविधीनाम्
सप्तमीद्वादशाब्दानन्तरावलोकनविधौ द्वादशाब्दानन्तरावलोकनविध्योः द्वादशाब्दानन्तरावलोकनविधिषु

समास द्वादशाब्दानन्तरावलोकनविधि

अव्यय ॰द्वादशाब्दानन्तरावलोकनविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria