Declension table of dvādaśa

Deva

NeuterSingularDualPlural
Nominativedvādaśam dvādaśe dvādaśāni
Vocativedvādaśa dvādaśe dvādaśāni
Accusativedvādaśam dvādaśe dvādaśāni
Instrumentaldvādaśena dvādaśābhyām dvādaśaiḥ
Dativedvādaśāya dvādaśābhyām dvādaśebhyaḥ
Ablativedvādaśāt dvādaśābhyām dvādaśebhyaḥ
Genitivedvādaśasya dvādaśayoḥ dvādaśānām
Locativedvādaśe dvādaśayoḥ dvādaśeṣu

Compound dvādaśa -

Adverb -dvādaśam -dvādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria