सुबन्तावली ?द्वाचत्वारिंशी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वाचत्वारिंशी द्वाचत्वारिंश्यौ द्वाचत्वारिंश्यः
सम्बोधनम्द्वाचत्वारिंशि द्वाचत्वारिंश्यौ द्वाचत्वारिंश्यः
द्वितीयाद्वाचत्वारिंशीम् द्वाचत्वारिंश्यौ द्वाचत्वारिंशीः
तृतीयाद्वाचत्वारिंश्या द्वाचत्वारिंशीभ्याम् द्वाचत्वारिंशीभिः
चतुर्थीद्वाचत्वारिंश्यै द्वाचत्वारिंशीभ्याम् द्वाचत्वारिंशीभ्यः
पञ्चमीद्वाचत्वारिंश्याः द्वाचत्वारिंशीभ्याम् द्वाचत्वारिंशीभ्यः
षष्ठीद्वाचत्वारिंश्याः द्वाचत्वारिंश्योः द्वाचत्वारिंशीनाम्
सप्तमीद्वाचत्वारिंश्याम् द्वाचत्वारिंश्योः द्वाचत्वारिंशीषु

समास द्वाचत्वारिंशि द्वाचत्वारिंशी

अव्यय ॰द्वाचत्वारिंशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria