सुबन्तावली द्वाचत्वारिंशति

Roma

स्त्रीएकद्विबहु
प्रथमाद्वाचत्वारिंशतिः द्वाचत्वारिंशती द्वाचत्वारिंशतयः
सम्बोधनम्द्वाचत्वारिंशते द्वाचत्वारिंशती द्वाचत्वारिंशतयः
द्वितीयाद्वाचत्वारिंशतिम् द्वाचत्वारिंशती द्वाचत्वारिंशतीः
तृतीयाद्वाचत्वारिंशत्या द्वाचत्वारिंशतिभ्याम् द्वाचत्वारिंशतिभिः
चतुर्थीद्वाचत्वारिंशत्यै द्वाचत्वारिंशतये द्वाचत्वारिंशतिभ्याम् द्वाचत्वारिंशतिभ्यः
पञ्चमीद्वाचत्वारिंशत्याः द्वाचत्वारिंशतेः द्वाचत्वारिंशतिभ्याम् द्वाचत्वारिंशतिभ्यः
षष्ठीद्वाचत्वारिंशत्याः द्वाचत्वारिंशतेः द्वाचत्वारिंशत्योः द्वाचत्वारिंशतीनाम्
सप्तमीद्वाचत्वारिंशत्याम् द्वाचत्वारिंशतौ द्वाचत्वारिंशत्योः द्वाचत्वारिंशतिषु

समास द्वाचत्वारिंशति

अव्यय ॰द्वाचत्वारिंशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria