सुबन्तावली द्वाचत्वारिंशत्

Roma

स्त्रीएकद्विबहु
प्रथमाद्वाचत्वारिंशत् द्वाचत्वारिंशतौ द्वाचत्वारिंशतः
सम्बोधनम्द्वाचत्वारिंशत् द्वाचत्वारिंशतौ द्वाचत्वारिंशतः
द्वितीयाद्वाचत्वारिंशतम् द्वाचत्वारिंशतौ द्वाचत्वारिंशतः
तृतीयाद्वाचत्वारिंशता द्वाचत्वारिंशद्भ्याम् द्वाचत्वारिंशद्भिः
चतुर्थीद्वाचत्वारिंशते द्वाचत्वारिंशद्भ्याम् द्वाचत्वारिंशद्भ्यः
पञ्चमीद्वाचत्वारिंशतः द्वाचत्वारिंशद्भ्याम् द्वाचत्वारिंशद्भ्यः
षष्ठीद्वाचत्वारिंशतः द्वाचत्वारिंशतोः द्वाचत्वारिंशताम्
सप्तमीद्वाचत्वारिंशति द्वाचत्वारिंशतोः द्वाचत्वारिंशत्सु

समास द्वाचत्वारिंशत्

अव्यय ॰द्वाचत्वारिंशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria