Declension table of dvāṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativedvāṣaṣṭitamam dvāṣaṣṭitame dvāṣaṣṭitamāni
Vocativedvāṣaṣṭitama dvāṣaṣṭitame dvāṣaṣṭitamāni
Accusativedvāṣaṣṭitamam dvāṣaṣṭitame dvāṣaṣṭitamāni
Instrumentaldvāṣaṣṭitamena dvāṣaṣṭitamābhyām dvāṣaṣṭitamaiḥ
Dativedvāṣaṣṭitamāya dvāṣaṣṭitamābhyām dvāṣaṣṭitamebhyaḥ
Ablativedvāṣaṣṭitamāt dvāṣaṣṭitamābhyām dvāṣaṣṭitamebhyaḥ
Genitivedvāṣaṣṭitamasya dvāṣaṣṭitamayoḥ dvāṣaṣṭitamānām
Locativedvāṣaṣṭitame dvāṣaṣṭitamayoḥ dvāṣaṣṭitameṣu

Compound dvāṣaṣṭitama -

Adverb -dvāṣaṣṭitamam -dvāṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria