Declension table of dvāṣaṣṭitamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāṣaṣṭitamam | dvāṣaṣṭitame | dvāṣaṣṭitamāni |
Vocative | dvāṣaṣṭitama | dvāṣaṣṭitame | dvāṣaṣṭitamāni |
Accusative | dvāṣaṣṭitamam | dvāṣaṣṭitame | dvāṣaṣṭitamāni |
Instrumental | dvāṣaṣṭitamena | dvāṣaṣṭitamābhyām | dvāṣaṣṭitamaiḥ |
Dative | dvāṣaṣṭitamāya | dvāṣaṣṭitamābhyām | dvāṣaṣṭitamebhyaḥ |
Ablative | dvāṣaṣṭitamāt | dvāṣaṣṭitamābhyām | dvāṣaṣṭitamebhyaḥ |
Genitive | dvāṣaṣṭitamasya | dvāṣaṣṭitamayoḥ | dvāṣaṣṭitamānām |
Locative | dvāṣaṣṭitame | dvāṣaṣṭitamayoḥ | dvāṣaṣṭitameṣu |