Declension table of ?dvāṣaṣṭī

Deva

FeminineSingularDualPlural
Nominativedvāṣaṣṭī dvāṣaṣṭyau dvāṣaṣṭyaḥ
Vocativedvāṣaṣṭi dvāṣaṣṭyau dvāṣaṣṭyaḥ
Accusativedvāṣaṣṭīm dvāṣaṣṭyau dvāṣaṣṭīḥ
Instrumentaldvāṣaṣṭyā dvāṣaṣṭībhyām dvāṣaṣṭībhiḥ
Dativedvāṣaṣṭyai dvāṣaṣṭībhyām dvāṣaṣṭībhyaḥ
Ablativedvāṣaṣṭyāḥ dvāṣaṣṭībhyām dvāṣaṣṭībhyaḥ
Genitivedvāṣaṣṭyāḥ dvāṣaṣṭyoḥ dvāṣaṣṭīnām
Locativedvāṣaṣṭyām dvāṣaṣṭyoḥ dvāṣaṣṭīṣu

Compound dvāṣaṣṭi - dvāṣaṣṭī -

Adverb -dvāṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria