Declension table of dvāṣaṣṭiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāṣaṣṭiḥ | dvāṣaṣṭī | dvāṣaṣṭayaḥ |
Vocative | dvāṣaṣṭe | dvāṣaṣṭī | dvāṣaṣṭayaḥ |
Accusative | dvāṣaṣṭim | dvāṣaṣṭī | dvāṣaṣṭīḥ |
Instrumental | dvāṣaṣṭyā | dvāṣaṣṭibhyām | dvāṣaṣṭibhiḥ |
Dative | dvāṣaṣṭyai dvāṣaṣṭaye | dvāṣaṣṭibhyām | dvāṣaṣṭibhyaḥ |
Ablative | dvāṣaṣṭyāḥ dvāṣaṣṭeḥ | dvāṣaṣṭibhyām | dvāṣaṣṭibhyaḥ |
Genitive | dvāṣaṣṭyāḥ dvāṣaṣṭeḥ | dvāṣaṣṭyoḥ | dvāṣaṣṭīnām |
Locative | dvāṣaṣṭyām dvāṣaṣṭau | dvāṣaṣṭyoḥ | dvāṣaṣṭiṣu |