Declension table of dvāḥsthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāḥsthitaḥ | dvāḥsthitau | dvāḥsthitāḥ |
Vocative | dvāḥsthita | dvāḥsthitau | dvāḥsthitāḥ |
Accusative | dvāḥsthitam | dvāḥsthitau | dvāḥsthitān |
Instrumental | dvāḥsthitena | dvāḥsthitābhyām | dvāḥsthitaiḥ |
Dative | dvāḥsthitāya | dvāḥsthitābhyām | dvāḥsthitebhyaḥ |
Ablative | dvāḥsthitāt | dvāḥsthitābhyām | dvāḥsthitebhyaḥ |
Genitive | dvāḥsthitasya | dvāḥsthitayoḥ | dvāḥsthitānām |
Locative | dvāḥsthite | dvāḥsthitayoḥ | dvāḥsthiteṣu |