Declension table of dvāḥstha

Deva

MasculineSingularDualPlural
Nominativedvāḥsthaḥ dvāḥsthau dvāḥsthāḥ
Vocativedvāḥstha dvāḥsthau dvāḥsthāḥ
Accusativedvāḥstham dvāḥsthau dvāḥsthān
Instrumentaldvāḥsthena dvāḥsthābhyām dvāḥsthaiḥ dvāḥsthebhiḥ
Dativedvāḥsthāya dvāḥsthābhyām dvāḥsthebhyaḥ
Ablativedvāḥsthāt dvāḥsthābhyām dvāḥsthebhyaḥ
Genitivedvāḥsthasya dvāḥsthayoḥ dvāḥsthānām
Locativedvāḥsthe dvāḥsthayoḥ dvāḥstheṣu

Compound dvāḥstha -

Adverb -dvāḥstham -dvāḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria