सुबन्तावली ?द्वन्द्वातीत

Roma

पुमान्एकद्विबहु
प्रथमाद्वन्द्वातीतः द्वन्द्वातीतौ द्वन्द्वातीताः
सम्बोधनम्द्वन्द्वातीत द्वन्द्वातीतौ द्वन्द्वातीताः
द्वितीयाद्वन्द्वातीतम् द्वन्द्वातीतौ द्वन्द्वातीतान्
तृतीयाद्वन्द्वातीतेन द्वन्द्वातीताभ्याम् द्वन्द्वातीतैः द्वन्द्वातीतेभिः
चतुर्थीद्वन्द्वातीताय द्वन्द्वातीताभ्याम् द्वन्द्वातीतेभ्यः
पञ्चमीद्वन्द्वातीतात् द्वन्द्वातीताभ्याम् द्वन्द्वातीतेभ्यः
षष्ठीद्वन्द्वातीतस्य द्वन्द्वातीतयोः द्वन्द्वातीतानाम्
सप्तमीद्वन्द्वातीते द्वन्द्वातीतयोः द्वन्द्वातीतेषु

समास द्वन्द्वातीत

अव्यय ॰द्वन्द्वातीतम् ॰द्वन्द्वातीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria