सुबन्तावली ?द्वन्द्वादिकोश

Roma

पुमान्एकद्विबहु
प्रथमाद्वन्द्वादिकोशः द्वन्द्वादिकोशौ द्वन्द्वादिकोशाः
सम्बोधनम्द्वन्द्वादिकोश द्वन्द्वादिकोशौ द्वन्द्वादिकोशाः
द्वितीयाद्वन्द्वादिकोशम् द्वन्द्वादिकोशौ द्वन्द्वादिकोशान्
तृतीयाद्वन्द्वादिकोशेन द्वन्द्वादिकोशाभ्याम् द्वन्द्वादिकोशैः द्वन्द्वादिकोशेभिः
चतुर्थीद्वन्द्वादिकोशाय द्वन्द्वादिकोशाभ्याम् द्वन्द्वादिकोशेभ्यः
पञ्चमीद्वन्द्वादिकोशात् द्वन्द्वादिकोशाभ्याम् द्वन्द्वादिकोशेभ्यः
षष्ठीद्वन्द्वादिकोशस्य द्वन्द्वादिकोशयोः द्वन्द्वादिकोशानाम्
सप्तमीद्वन्द्वादिकोशे द्वन्द्वादिकोशयोः द्वन्द्वादिकोशेषु

समास द्वन्द्वादिकोश

अव्यय ॰द्वन्द्वादिकोशम् ॰द्वन्द्वादिकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria