Declension table of ?duścintyā

Deva

FeminineSingularDualPlural
Nominativeduścintyā duścintye duścintyāḥ
Vocativeduścintye duścintye duścintyāḥ
Accusativeduścintyām duścintye duścintyāḥ
Instrumentalduścintyayā duścintyābhyām duścintyābhiḥ
Dativeduścintyāyai duścintyābhyām duścintyābhyaḥ
Ablativeduścintyāyāḥ duścintyābhyām duścintyābhyaḥ
Genitiveduścintyāyāḥ duścintyayoḥ duścintyānām
Locativeduścintyāyām duścintyayoḥ duścintyāsu

Adverb -duścintyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria