Declension table of ?duśchedā

Deva

FeminineSingularDualPlural
Nominativeduśchedā duśchede duśchedāḥ
Vocativeduśchede duśchede duśchedāḥ
Accusativeduśchedām duśchede duśchedāḥ
Instrumentalduśchedayā duśchedābhyām duśchedābhiḥ
Dativeduśchedāyai duśchedābhyām duśchedābhyaḥ
Ablativeduśchedāyāḥ duśchedābhyām duśchedābhyaḥ
Genitiveduśchedāyāḥ duśchedayoḥ duśchedānām
Locativeduśchedāyām duśchedayoḥ duśchedāsu

Adverb -duśchedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria