Declension table of ?duyat

Deva

NeuterSingularDualPlural
Nominativeduyat duyantī duyatī duyanti
Vocativeduyat duyantī duyatī duyanti
Accusativeduyat duyantī duyatī duyanti
Instrumentalduyatā duyadbhyām duyadbhiḥ
Dativeduyate duyadbhyām duyadbhyaḥ
Ablativeduyataḥ duyadbhyām duyadbhyaḥ
Genitiveduyataḥ duyatoḥ duyatām
Locativeduyati duyatoḥ duyatsu

Adverb -duyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria