Declension table of ?duyat

Deva

MasculineSingularDualPlural
Nominativeduyan duyantau duyantaḥ
Vocativeduyan duyantau duyantaḥ
Accusativeduyantam duyantau duyataḥ
Instrumentalduyatā duyadbhyām duyadbhiḥ
Dativeduyate duyadbhyām duyadbhyaḥ
Ablativeduyataḥ duyadbhyām duyadbhyaḥ
Genitiveduyataḥ duyatoḥ duyatām
Locativeduyati duyatoḥ duyatsu

Compound duyat -

Adverb -duyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria