Declension table of ?duyantī

Deva

FeminineSingularDualPlural
Nominativeduyantī duyantyau duyantyaḥ
Vocativeduyanti duyantyau duyantyaḥ
Accusativeduyantīm duyantyau duyantīḥ
Instrumentalduyantyā duyantībhyām duyantībhiḥ
Dativeduyantyai duyantībhyām duyantībhyaḥ
Ablativeduyantyāḥ duyantībhyām duyantībhyaḥ
Genitiveduyantyāḥ duyantyoḥ duyantīnām
Locativeduyantyām duyantyoḥ duyantīṣu

Compound duyanti - duyantī -

Adverb -duyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria