सुबन्तावली ?दूयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादूयत् दूयन्ती दूयती दूयन्ति
सम्बोधनम्दूयत् दूयन्ती दूयती दूयन्ति
द्वितीयादूयत् दूयन्ती दूयती दूयन्ति
तृतीयादूयता दूयद्भ्याम् दूयद्भिः
चतुर्थीदूयते दूयद्भ्याम् दूयद्भ्यः
पञ्चमीदूयतः दूयद्भ्याम् दूयद्भ्यः
षष्ठीदूयतः दूयतोः दूयताम्
सप्तमीदूयति दूयतोः दूयत्सु

अव्यय ॰दूयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria