Declension table of ?dūyantī

Deva

FeminineSingularDualPlural
Nominativedūyantī dūyantyau dūyantyaḥ
Vocativedūyanti dūyantyau dūyantyaḥ
Accusativedūyantīm dūyantyau dūyantīḥ
Instrumentaldūyantyā dūyantībhyām dūyantībhiḥ
Dativedūyantyai dūyantībhyām dūyantībhyaḥ
Ablativedūyantyāḥ dūyantībhyām dūyantībhyaḥ
Genitivedūyantyāḥ dūyantyoḥ dūyantīnām
Locativedūyantyām dūyantyoḥ dūyantīṣu

Compound dūyanti - dūyantī -

Adverb -dūyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria