Declension table of ?dūyamānā

Deva

FeminineSingularDualPlural
Nominativedūyamānā dūyamāne dūyamānāḥ
Vocativedūyamāne dūyamāne dūyamānāḥ
Accusativedūyamānām dūyamāne dūyamānāḥ
Instrumentaldūyamānayā dūyamānābhyām dūyamānābhiḥ
Dativedūyamānāyai dūyamānābhyām dūyamānābhyaḥ
Ablativedūyamānāyāḥ dūyamānābhyām dūyamānābhyaḥ
Genitivedūyamānāyāḥ dūyamānayoḥ dūyamānānām
Locativedūyamānāyām dūyamānayoḥ dūyamānāsu

Adverb -dūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria