Declension table of ?dūyamāna

Deva

MasculineSingularDualPlural
Nominativedūyamānaḥ dūyamānau dūyamānāḥ
Vocativedūyamāna dūyamānau dūyamānāḥ
Accusativedūyamānam dūyamānau dūyamānān
Instrumentaldūyamānena dūyamānābhyām dūyamānaiḥ dūyamānebhiḥ
Dativedūyamānāya dūyamānābhyām dūyamānebhyaḥ
Ablativedūyamānāt dūyamānābhyām dūyamānebhyaḥ
Genitivedūyamānasya dūyamānayoḥ dūyamānānām
Locativedūyamāne dūyamānayoḥ dūyamāneṣu

Compound dūyamāna -

Adverb -dūyamānam -dūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria