सुबन्तावली ?दूतसम्प्रेषण

Roma

नपुंसकम्एकद्विबहु
प्रथमादूतसम्प्रेषणम् दूतसम्प्रेषणे दूतसम्प्रेषणानि
सम्बोधनम्दूतसम्प्रेषण दूतसम्प्रेषणे दूतसम्प्रेषणानि
द्वितीयादूतसम्प्रेषणम् दूतसम्प्रेषणे दूतसम्प्रेषणानि
तृतीयादूतसम्प्रेषणेन दूतसम्प्रेषणाभ्याम् दूतसम्प्रेषणैः
चतुर्थीदूतसम्प्रेषणाय दूतसम्प्रेषणाभ्याम् दूतसम्प्रेषणेभ्यः
पञ्चमीदूतसम्प्रेषणात् दूतसम्प्रेषणाभ्याम् दूतसम्प्रेषणेभ्यः
षष्ठीदूतसम्प्रेषणस्य दूतसम्प्रेषणयोः दूतसम्प्रेषणानाम्
सप्तमीदूतसम्प्रेषणे दूतसम्प्रेषणयोः दूतसम्प्रेषणेषु

समास दूतसम्प्रेषण

अव्यय ॰दूतसम्प्रेषणम् ॰दूतसम्प्रेषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria