Declension table of ?dūtā

Deva

FeminineSingularDualPlural
Nominativedūtā dūte dūtāḥ
Vocativedūte dūte dūtāḥ
Accusativedūtām dūte dūtāḥ
Instrumentaldūtayā dūtābhyām dūtābhiḥ
Dativedūtāyai dūtābhyām dūtābhyaḥ
Ablativedūtāyāḥ dūtābhyām dūtābhyaḥ
Genitivedūtāyāḥ dūtayoḥ dūtānām
Locativedūtāyām dūtayoḥ dūtāsu

Adverb -dūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria