सुबन्तावली ?दूरोत्सारित

Roma

पुमान्एकद्विबहु
प्रथमादूरोत्सारितः दूरोत्सारितौ दूरोत्सारिताः
सम्बोधनम्दूरोत्सारित दूरोत्सारितौ दूरोत्सारिताः
द्वितीयादूरोत्सारितम् दूरोत्सारितौ दूरोत्सारितान्
तृतीयादूरोत्सारितेन दूरोत्सारिताभ्याम् दूरोत्सारितैः दूरोत्सारितेभिः
चतुर्थीदूरोत्सारिताय दूरोत्सारिताभ्याम् दूरोत्सारितेभ्यः
पञ्चमीदूरोत्सारितात् दूरोत्सारिताभ्याम् दूरोत्सारितेभ्यः
षष्ठीदूरोत्सारितस्य दूरोत्सारितयोः दूरोत्सारितानाम्
सप्तमीदूरोत्सारिते दूरोत्सारितयोः दूरोत्सारितेषु

समास दूरोत्सारित

अव्यय ॰दूरोत्सारितम् ॰दूरोत्सारितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria