सुबन्तावली ?दूरवस्त्रक

Roma

पुमान्एकद्विबहु
प्रथमादूरवस्त्रकः दूरवस्त्रकौ दूरवस्त्रकाः
सम्बोधनम्दूरवस्त्रक दूरवस्त्रकौ दूरवस्त्रकाः
द्वितीयादूरवस्त्रकम् दूरवस्त्रकौ दूरवस्त्रकान्
तृतीयादूरवस्त्रकेण दूरवस्त्रकाभ्याम् दूरवस्त्रकैः दूरवस्त्रकेभिः
चतुर्थीदूरवस्त्रकाय दूरवस्त्रकाभ्याम् दूरवस्त्रकेभ्यः
पञ्चमीदूरवस्त्रकात् दूरवस्त्रकाभ्याम् दूरवस्त्रकेभ्यः
षष्ठीदूरवस्त्रकस्य दूरवस्त्रकयोः दूरवस्त्रकाणाम्
सप्तमीदूरवस्त्रके दूरवस्त्रकयोः दूरवस्त्रकेषु

समास दूरवस्त्रक

अव्यय ॰दूरवस्त्रकम् ॰दूरवस्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria