Declension table of dūravāṇī

Deva

FeminineSingularDualPlural
Nominativedūravāṇī dūravāṇyau dūravāṇyaḥ
Vocativedūravāṇi dūravāṇyau dūravāṇyaḥ
Accusativedūravāṇīm dūravāṇyau dūravāṇīḥ
Instrumentaldūravāṇyā dūravāṇībhyām dūravāṇībhiḥ
Dativedūravāṇyai dūravāṇībhyām dūravāṇībhyaḥ
Ablativedūravāṇyāḥ dūravāṇībhyām dūravāṇībhyaḥ
Genitivedūravāṇyāḥ dūravāṇyoḥ dūravāṇīnām
Locativedūravāṇyām dūravāṇyoḥ dūravāṇīṣu

Compound dūravāṇi - dūravāṇī -

Adverb -dūravāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria