Declension table of ?dūrakṣyā

Deva

FeminineSingularDualPlural
Nominativedūrakṣyā dūrakṣye dūrakṣyāḥ
Vocativedūrakṣye dūrakṣye dūrakṣyāḥ
Accusativedūrakṣyām dūrakṣye dūrakṣyāḥ
Instrumentaldūrakṣyayā dūrakṣyābhyām dūrakṣyābhiḥ
Dativedūrakṣyāyai dūrakṣyābhyām dūrakṣyābhyaḥ
Ablativedūrakṣyāyāḥ dūrakṣyābhyām dūrakṣyābhyaḥ
Genitivedūrakṣyāyāḥ dūrakṣyayoḥ dūrakṣyāṇām
Locativedūrakṣyāyām dūrakṣyayoḥ dūrakṣyāsu

Adverb -dūrakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria