सुबन्तावली ?दूरचर

Roma

पुमान्एकद्विबहु
प्रथमादूरचरः दूरचरौ दूरचराः
सम्बोधनम्दूरचर दूरचरौ दूरचराः
द्वितीयादूरचरम् दूरचरौ दूरचरान्
तृतीयादूरचरेण दूरचराभ्याम् दूरचरैः दूरचरेभिः
चतुर्थीदूरचराय दूरचराभ्याम् दूरचरेभ्यः
पञ्चमीदूरचरात् दूरचराभ्याम् दूरचरेभ्यः
षष्ठीदूरचरस्य दूरचरयोः दूरचराणाम्
सप्तमीदूरचरे दूरचरयोः दूरचरेषु

समास दूरचर

अव्यय ॰दूरचरम् ॰दूरचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria