Declension table of ?dūrārūḍhā

Deva

FeminineSingularDualPlural
Nominativedūrārūḍhā dūrārūḍhe dūrārūḍhāḥ
Vocativedūrārūḍhe dūrārūḍhe dūrārūḍhāḥ
Accusativedūrārūḍhām dūrārūḍhe dūrārūḍhāḥ
Instrumentaldūrārūḍhayā dūrārūḍhābhyām dūrārūḍhābhiḥ
Dativedūrārūḍhāyai dūrārūḍhābhyām dūrārūḍhābhyaḥ
Ablativedūrārūḍhāyāḥ dūrārūḍhābhyām dūrārūḍhābhyaḥ
Genitivedūrārūḍhāyāḥ dūrārūḍhayoḥ dūrārūḍhānām
Locativedūrārūḍhāyām dūrārūḍhayoḥ dūrārūḍhāsu

Adverb -dūrārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria