Declension table of ?dūnavat

Deva

NeuterSingularDualPlural
Nominativedūnavat dūnavantī dūnavatī dūnavanti
Vocativedūnavat dūnavantī dūnavatī dūnavanti
Accusativedūnavat dūnavantī dūnavatī dūnavanti
Instrumentaldūnavatā dūnavadbhyām dūnavadbhiḥ
Dativedūnavate dūnavadbhyām dūnavadbhyaḥ
Ablativedūnavataḥ dūnavadbhyām dūnavadbhyaḥ
Genitivedūnavataḥ dūnavatoḥ dūnavatām
Locativedūnavati dūnavatoḥ dūnavatsu

Adverb -dūnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria