Declension table of ?dūnavat

Deva

MasculineSingularDualPlural
Nominativedūnavān dūnavantau dūnavantaḥ
Vocativedūnavan dūnavantau dūnavantaḥ
Accusativedūnavantam dūnavantau dūnavataḥ
Instrumentaldūnavatā dūnavadbhyām dūnavadbhiḥ
Dativedūnavate dūnavadbhyām dūnavadbhyaḥ
Ablativedūnavataḥ dūnavadbhyām dūnavadbhyaḥ
Genitivedūnavataḥ dūnavatoḥ dūnavatām
Locativedūnavati dūnavatoḥ dūnavatsu

Compound dūnavat -

Adverb -dūnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria