Declension table of ?dūṣitā

Deva

FeminineSingularDualPlural
Nominativedūṣitā dūṣite dūṣitāḥ
Vocativedūṣite dūṣite dūṣitāḥ
Accusativedūṣitām dūṣite dūṣitāḥ
Instrumentaldūṣitayā dūṣitābhyām dūṣitābhiḥ
Dativedūṣitāyai dūṣitābhyām dūṣitābhyaḥ
Ablativedūṣitāyāḥ dūṣitābhyām dūṣitābhyaḥ
Genitivedūṣitāyāḥ dūṣitayoḥ dūṣitānām
Locativedūṣitāyām dūṣitayoḥ dūṣitāsu

Adverb -dūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria