Declension table of ?dūṣayitavyā

Deva

FeminineSingularDualPlural
Nominativedūṣayitavyā dūṣayitavye dūṣayitavyāḥ
Vocativedūṣayitavye dūṣayitavye dūṣayitavyāḥ
Accusativedūṣayitavyām dūṣayitavye dūṣayitavyāḥ
Instrumentaldūṣayitavyayā dūṣayitavyābhyām dūṣayitavyābhiḥ
Dativedūṣayitavyāyai dūṣayitavyābhyām dūṣayitavyābhyaḥ
Ablativedūṣayitavyāyāḥ dūṣayitavyābhyām dūṣayitavyābhyaḥ
Genitivedūṣayitavyāyāḥ dūṣayitavyayoḥ dūṣayitavyānām
Locativedūṣayitavyāyām dūṣayitavyayoḥ dūṣayitavyāsu

Adverb -dūṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria