Declension table of ?dūṣayitavya

Deva

MasculineSingularDualPlural
Nominativedūṣayitavyaḥ dūṣayitavyau dūṣayitavyāḥ
Vocativedūṣayitavya dūṣayitavyau dūṣayitavyāḥ
Accusativedūṣayitavyam dūṣayitavyau dūṣayitavyān
Instrumentaldūṣayitavyena dūṣayitavyābhyām dūṣayitavyaiḥ dūṣayitavyebhiḥ
Dativedūṣayitavyāya dūṣayitavyābhyām dūṣayitavyebhyaḥ
Ablativedūṣayitavyāt dūṣayitavyābhyām dūṣayitavyebhyaḥ
Genitivedūṣayitavyasya dūṣayitavyayoḥ dūṣayitavyānām
Locativedūṣayitavye dūṣayitavyayoḥ dūṣayitavyeṣu

Compound dūṣayitavya -

Adverb -dūṣayitavyam -dūṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria