सुबन्तावली ?दूषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादूषयिष्यन्ती दूषयिष्यन्त्यौ दूषयिष्यन्त्यः
सम्बोधनम्दूषयिष्यन्ति दूषयिष्यन्त्यौ दूषयिष्यन्त्यः
द्वितीयादूषयिष्यन्तीम् दूषयिष्यन्त्यौ दूषयिष्यन्तीः
तृतीयादूषयिष्यन्त्या दूषयिष्यन्तीभ्याम् दूषयिष्यन्तीभिः
चतुर्थीदूषयिष्यन्त्यै दूषयिष्यन्तीभ्याम् दूषयिष्यन्तीभ्यः
पञ्चमीदूषयिष्यन्त्याः दूषयिष्यन्तीभ्याम् दूषयिष्यन्तीभ्यः
षष्ठीदूषयिष्यन्त्याः दूषयिष्यन्त्योः दूषयिष्यन्तीनाम्
सप्तमीदूषयिष्यन्त्याम् दूषयिष्यन्त्योः दूषयिष्यन्तीषु

समास दूषयिष्यन्ति दूषयिष्यन्ती

अव्यय ॰दूषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria