Declension table of ?dūṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedūṣayiṣyantī dūṣayiṣyantyau dūṣayiṣyantyaḥ
Vocativedūṣayiṣyanti dūṣayiṣyantyau dūṣayiṣyantyaḥ
Accusativedūṣayiṣyantīm dūṣayiṣyantyau dūṣayiṣyantīḥ
Instrumentaldūṣayiṣyantyā dūṣayiṣyantībhyām dūṣayiṣyantībhiḥ
Dativedūṣayiṣyantyai dūṣayiṣyantībhyām dūṣayiṣyantībhyaḥ
Ablativedūṣayiṣyantyāḥ dūṣayiṣyantībhyām dūṣayiṣyantībhyaḥ
Genitivedūṣayiṣyantyāḥ dūṣayiṣyantyoḥ dūṣayiṣyantīnām
Locativedūṣayiṣyantyām dūṣayiṣyantyoḥ dūṣayiṣyantīṣu

Compound dūṣayiṣyanti - dūṣayiṣyantī -

Adverb -dūṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria