Declension table of dūṣayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūṣayiṣyamāṇaḥ | dūṣayiṣyamāṇau | dūṣayiṣyamāṇāḥ |
Vocative | dūṣayiṣyamāṇa | dūṣayiṣyamāṇau | dūṣayiṣyamāṇāḥ |
Accusative | dūṣayiṣyamāṇam | dūṣayiṣyamāṇau | dūṣayiṣyamāṇān |
Instrumental | dūṣayiṣyamāṇena | dūṣayiṣyamāṇābhyām | dūṣayiṣyamāṇaiḥ |
Dative | dūṣayiṣyamāṇāya | dūṣayiṣyamāṇābhyām | dūṣayiṣyamāṇebhyaḥ |
Ablative | dūṣayiṣyamāṇāt | dūṣayiṣyamāṇābhyām | dūṣayiṣyamāṇebhyaḥ |
Genitive | dūṣayiṣyamāṇasya | dūṣayiṣyamāṇayoḥ | dūṣayiṣyamāṇānām |
Locative | dūṣayiṣyamāṇe | dūṣayiṣyamāṇayoḥ | dūṣayiṣyamāṇeṣu |