सुबन्तावली ?दूषयत्

Roma

पुमान्एकद्विबहु
प्रथमादूषयन् दूषयन्तौ दूषयन्तः
सम्बोधनम्दूषयन् दूषयन्तौ दूषयन्तः
द्वितीयादूषयन्तम् दूषयन्तौ दूषयतः
तृतीयादूषयता दूषयद्भ्याम् दूषयद्भिः
चतुर्थीदूषयते दूषयद्भ्याम् दूषयद्भ्यः
पञ्चमीदूषयतः दूषयद्भ्याम् दूषयद्भ्यः
षष्ठीदूषयतः दूषयतोः दूषयताम्
सप्तमीदूषयति दूषयतोः दूषयत्सु

समास दूषयत्

अव्यय ॰दूषयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria