Declension table of ?dūṣaṇī

Deva

FeminineSingularDualPlural
Nominativedūṣaṇī dūṣaṇyau dūṣaṇyaḥ
Vocativedūṣaṇi dūṣaṇyau dūṣaṇyaḥ
Accusativedūṣaṇīm dūṣaṇyau dūṣaṇīḥ
Instrumentaldūṣaṇyā dūṣaṇībhyām dūṣaṇībhiḥ
Dativedūṣaṇyai dūṣaṇībhyām dūṣaṇībhyaḥ
Ablativedūṣaṇyāḥ dūṣaṇībhyām dūṣaṇībhyaḥ
Genitivedūṣaṇyāḥ dūṣaṇyoḥ dūṣaṇīnām
Locativedūṣaṇyām dūṣaṇyoḥ dūṣaṇīṣu

Compound dūṣaṇi - dūṣaṇī -

Adverb -dūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria