Declension table of dūṣaṇa

Deva

NeuterSingularDualPlural
Nominativedūṣaṇam dūṣaṇe dūṣaṇāni
Vocativedūṣaṇa dūṣaṇe dūṣaṇāni
Accusativedūṣaṇam dūṣaṇe dūṣaṇāni
Instrumentaldūṣaṇena dūṣaṇābhyām dūṣaṇaiḥ
Dativedūṣaṇāya dūṣaṇābhyām dūṣaṇebhyaḥ
Ablativedūṣaṇāt dūṣaṇābhyām dūṣaṇebhyaḥ
Genitivedūṣaṇasya dūṣaṇayoḥ dūṣaṇānām
Locativedūṣaṇe dūṣaṇayoḥ dūṣaṇeṣu

Compound dūṣaṇa -

Adverb -dūṣaṇam -dūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria